A 443-29 Gāyatrīpuraścaraṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/29
Title: Gāyatrīpuraścaraṇavidhi
Dimensions: 17 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4832
Remarks:


Reel No. A 443-29 Inventory No. 25029

Title Gāyatrīpuraścaraṇavidhi

Author Mekhikhāḍā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 10.5 cm

Folios 3

Lines per Folio 13–19

Foliation figures in the right hand margin on the verso under the abbreviation śiva

Place of Deposit NAK

Accession No. 5/4832

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsāṃbaśivasahāya ||

atha gāyatrīpuraścaraṇa⁅vidhi⁆prapañcasāre |

bhūyas tv akṣaralakṣaṃ gāytrīṃ saṃyatātmako japtvā | juhuyāt pāyasaghṛtatiladūrvābhir dugdhatarusamidbhir api ekaikai<nowiki>[s] trihasraṃ maṃtrīsamabhīṣṭasiddhaye mauktyai akṣarasahasrasaṃkhyaṃ mukhyataraiḥ kevalais tilair ju[hu]yāt | durito chedanaciṣaye dīrghāyuṣe ca viśadamatiḥ | āyuḥ kā++ūyāt pāyasahavirājyaṃ kevalājyaiś ca, dūrvābhiḥ satilābhiḥ sarvais trisahasrasaṃkhyakamaṃtrī anya(!) tu trimadhurasahitair arupyair juhuyāt sa | hair ayitaṃ | </nowiki> (fol. 1r1–8)

End

madhyānte mitabhugyaunī++nārcanatatparaḥ |

japel lakṣatrayaṃ dhīmān nānyadṛṅmānasakriya

iti trilakṣaṃ puraścaram ukalāktasaṃkhyā catuṣṭayojanavihita ato dvādaśalakṣaiḥ puraścaraṇaṃ bhavti tatra saṃkalpas

tathaiva bodhyaḥ | dvādaśalakṣātmakaṃ puraścaraṇaṃ kariṣye iti | savitāraṃ

dvādaśasahasratilāhutibhir iti ca |  (fol 3v15–18)

Colophon

+++++++yogāyatrīpuraścaraṇavidhiḥ || ❁ || pekhikheḍopanāma viracya. (Fol. 3v15–19)

Microfilm Details

Reel No. A 443/29

Date of Filming 14-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 14-10-2009

Bibliography