A 443-29 Gāyatrīpuraścaraṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/29
Title: Gāyatrīpuraścaraṇavidhi
Dimensions: 17 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4832
Remarks:
Reel No. A 443-29 Inventory No. 25029
Title Gāyatrīpuraścaraṇavidhi
Author Mekhikhāḍā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 10.5 cm
Folios 3
Lines per Folio 13–19
Foliation figures in the right hand margin on the verso under the abbreviation śiva
Place of Deposit NAK
Accession No. 5/4832
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsāṃbaśivasahāya ||
atha gāyatrīpuraścaraṇa⁅vidhi⁆prapañcasāre |
bhūyas tv akṣaralakṣaṃ gāytrīṃ saṃyatātmako japtvā | juhuyāt pāyasaghṛtatiladūrvābhir dugdhatarusamidbhir api ekaikai<nowiki>[s] trihasraṃ maṃtrīsamabhīṣṭasiddhaye mauktyai akṣarasahasrasaṃkhyaṃ mukhyataraiḥ kevalais tilair ju[hu]yāt | durito chedanaciṣaye dīrghāyuṣe ca viśadamatiḥ | āyuḥ kā++ūyāt pāyasahavirājyaṃ kevalājyaiś ca, dūrvābhiḥ satilābhiḥ sarvais trisahasrasaṃkhyakamaṃtrī anya(!) tu trimadhurasahitair arupyair juhuyāt sa | hair ayitaṃ | </nowiki> (fol. 1r1–8)
End
madhyānte mitabhugyaunī++nārcanatatparaḥ |
japel lakṣatrayaṃ dhīmān nānyadṛṅmānasakriya
iti trilakṣaṃ puraścaram ukalāktasaṃkhyā catuṣṭayojanavihita ato dvādaśalakṣaiḥ puraścaraṇaṃ bhavti tatra saṃkalpas
tathaiva bodhyaḥ | dvādaśalakṣātmakaṃ puraścaraṇaṃ kariṣye iti | savitāraṃ
dvādaśasahasratilāhutibhir iti ca | (fol 3v15–18)
Colophon
+++++++yogāyatrīpuraścaraṇavidhiḥ || ❁ || pekhikheḍopanāma viracya. (Fol. 3v15–19)
Microfilm Details
Reel No. A 443/29
Date of Filming 14-11-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 14-10-2009
Bibliography